B 326-35 Camatkāracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/35
Title: Camatkāracintāmaṇi
Dimensions: 27.1 x 13.9 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2917
Remarks:
Reel No. B 326-35 Inventory No. 13699
Title Camatkāraciṃtāmaṇi
Author Rāja-riṣī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete, damaged
Size 27.1 x 13.9 cm
Folios 11+1 = 12
Lines per Folio 8
Foliation figures in the upper left nd lower right hand margins of verso beneath the title: ca. ci. and rāmaḥ
Scribe Rāmeśvara bhāna
Date of Copying VS 1841?
Place of Copying [paṭanā]
Place of Deposit NAK
Accession No. 5/2917
Manuscript Features
One fol. is blank
Excerpts
Beginning
(❁)|| śrīgaṇeśāya namaḥ || ||
atha camatkāraciṃtāmaṇibhāva liṣyate || ||
na cet khecarā sthā(2)pitā kiṃ ca cakre
na teṣpṛṣṭagā sthāpitāḥ kiṃ gṛheṃdraiḥ ||
abhāvāditaḥ spṛṣṭato kotra hetuḥ
phalair e(3)va sarvaṃ vruve tāni tasmāt || 1 ||
tanustho ravis tuṃgayaṣṭiṃ vidhatte
manaḥ saṃtaped dāradāyāca (!) vargāt
va(4)pu (!) pīḍyate vātapittena nityaṃ
sa vai paryyaṭan hrāsavṛddhiṃ prayāti || 2 || (fol. 1v1–4)
End
yadā dvādaśo ketavo śatruhaṃtā
badho mātulāt kṛc ca baṃdhaḥ ka(6)roti (!)
sadā vigrahaḥ pāpabuddhiś ca tasya
yadāś ciṃtitāvastavaḥ prāptam eva 12
iti ketupha(7)laṃ 9 (fol. 11v5–7)
Colophon
iti śrīrajariṣīviracitaṃ camatkāraciṃtāmaṇau (!) dvādaśagrahabhāva samāptaṃ (8)saṃvat 1841 (!)/// sa kārttika kṛººpakṣe 7 bhoma (!) likhītvā (!) rāmeśvara bhāṇajī paṭhanā (!) (fol. 11v7–8)
Microfilm Details
Reel No. B 326/25
Date of Filming 21-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 23-09-2004
Bibliography